- कादम्बः _kādambḥ
- कादम्बः [cf. Uṇ.4.83]1 A kind of goose (कलहंस); क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव भूमिः R.13.55; Ṛs.4.9.-2 An arrow; कादम्बानामेकपातैरसीव्यम् Śi.18.29; cf. कादम्बमार्गणशराः Ak.-3 A sugar-cane.-4 The Kadamba tree.-म्बम् Flower of the Kadamba tree; कादम्बमर्धोद्गतकेसरं च R.13.27.
Sanskrit-English dictionary. 2013.